首页
学习
活动
专区
工具
TVP
发布
精选内容/技术社群/优惠产品,尽在小程序
立即前往
您找到你想要的搜索结果了吗?
是的
没有找到

python 文件 目录操作

python中对文件、文件夹(文件操作函数)的操作需要涉及到os模块和shutil模块。 得到当前工作目录,即当前Python脚本工作的目录路径: os.getcwd() 返回指定目录下的所有文件和目录名:os.listdir() 函数用来删除一个文件:os.remove() 删除多个目录:os.removedirs(r“c:\python”) 检验给出的路径是否是一个文件:os.path.isfile() 检验给出的路径是否是一个目录:os.path.isdir() 判断是否是绝对路径:os.path.isabs() 检验给出的路径是否真地存:os.path.exists() 返回一个路径的目录名和文件名:os.path.split() eg os.path.split('/home/swaroop/byte/code/poem.txt') 结果:('/home/swaroop/byte/code', 'poem.txt') 分离扩展名:os.path.splitext() 获取路径名:os.path.dirname() 获取文件名:os.path.basename() 运行shell命令: os.system() 重命名:os.rename(old, new) 创建多级目录:os.makedirs(r“c:\python\test”) 创建单个目录:os.mkdir(“test”) 获取文件属性:os.stat(file) 修改文件权限与时间戳:os.chmod(file) 终止当前进程:os.exit() 获取文件大小:os.path.getsize(filename) getsize os.path.join(路径,文件) #################################### '/var/log/message' \>>> y=os.path.dirname(a) \>>> y '/var/log' \>>> b='message' \>>> aa=os.path.join(y,b) \>>> print aa /var/log/message ####################################

01
领券